Wednesday, December 2, 2015

|| श्रीमद् भगवद्गीता ||


कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४.१८ ॥

उच्चारण : कर्माणि अकर्मा यः पश्येत् अकर्मणि च कर्मा यः | सः बुद्धिमान मनुष्येषु सह युक्तः कृत्स्नकर्मकृत || ४.१८ ||

Karmani akarma yah pashyet akarmani cha karma yah | sah buddhiman manushyeshu sah yuktah krutsnakarmakrut || 4.18 ||

अर्थात : जो मनुष्य कर्ममें अकर्म देखता है और जो अकर्ममें कर्म देखता है, वह मनुष्योंमें बुद्धिमान है और वह योगी सर्व कर्मोंको करनेवाला है ।


श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः। ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।4.39।।

उच्चारण: श्रद्धावान् लभते ज्ञानम् तत्परः संयतेन्द्रियः। ज्ञानं लब्ध्वा परं शान्तिम् अचिरेण अधिगच्छति।।

अर्थात : श्रद्धावान् तत्पर और जितेन्द्रिय पुरुष ज्ञान प्राप्त करता है। ज्ञान को प्राप्त करके शीघ्र ही वह परम शान्ति को प्राप्त होता है।।4.39।।


http://www.bhagavad-gita.org/Gita/verse-07-03.html
http://www.bhagwadgita.jagatgururampalji.org/bhagavad_gita_adhyay_7.php
http://www.gitasupersite.iitk.ac.in/srimad?language=dv&field_chapter_value=7&field_nsutra_value=3&show_mool=1&enable_autoplay=1&htrskd=1&httyn=1&htshg=1&scsh=1&choose=1

http://www.sacred-texts.com/hin/mbs/mbs06028.htm
http://hindi.webdunia.com/religion/religion/hindu/geeta/Chapter7_1-7.htm
http://thedivinesoul.blogspot.com/2008/03/blog-post_13.html

No comments:

Post a Comment